Original

यत्तदुग्रं तपः कृष्ण चरन्सत्यपराक्रमः ।अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता ॥ १३ ॥

Segmented

यत् तद् उग्रम् तपः कृष्ण चरन् सत्य-पराक्रमः अगस्त्याद् भारत-आचार्यः प्रत्यपद्यत मे पिता

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
अगस्त्याद् अगस्त्य pos=n,g=m,c=5,n=s
भारत भारत pos=n,comp=y
आचार्यः आचार्य pos=n,g=m,c=1,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s