Original

स कदाचित्समुद्रान्ते वसन्द्रारवतीमनु ।एक एकं समागम्य मामुवाच हसन्निव ॥ १२ ॥

Segmented

स कदाचित् समुद्र-अन्ते वसन् द्रारवतीम् एक एकम् समागम्य माम् उवाच हसन्न् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचित् कदाचिद् pos=i
समुद्र समुद्र pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
वसन् वस् pos=va,g=m,c=1,n=s,f=part
द्रारवतीम् अनु pos=i
एक एक pos=n,g=m,c=1,n=s
एकम् एक pos=n,g=m,c=2,n=s
समागम्य समागम् pos=vi
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i