Original

ततस्तदा कुरुश्रेष्ठ वनस्थे त्वयि भारत ।अवसद्द्वारकामेत्य वृष्णिभिः परमार्चितः ॥ ११ ॥

Segmented

ततस् तदा कुरु-श्रेष्ठ वन-स्थे त्वयि भारत अवसद् द्वारकाम् एत्य वृष्णिभिः परम-अर्चितः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तदा तदा pos=i
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
वन वन pos=n,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
अवसद् वस् pos=v,p=3,n=s,l=lan
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
एत्य pos=vi
वृष्णिभिः वृष्णि pos=n,g=m,c=3,n=p
परम परम pos=a,comp=y
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part