Original

वैशंपायन उवाच ।तस्मिन्प्रयाते दुर्धर्षे यदूनामृषभस्ततः ।अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ॥ १ ॥

Segmented

वैशंपायन उवाच तस्मिन् प्रयाते दुर्धर्षे यदूनाम् ऋषभः ततस् अब्रवीत् पुण्डरीकाक्षः कुन्ती-पुत्रम् युधिष्ठिरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
दुर्धर्षे दुर्धर्ष pos=a,g=m,c=7,n=s
यदूनाम् यदु pos=n,g=m,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुण्डरीकाक्षः पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s