Original

तमहं शापभीता च पितुर्भीता च भारत ।वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥ ९ ॥

Segmented

तम् अहम् शाप-भीता च पितुः भीता च भारत वरैः असुलभैः उक्ता न प्रत्याख्यातुम् उत्सहे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
शाप शाप pos=n,comp=y
भीता भी pos=va,g=f,c=1,n=s,f=part
pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
भीता भी pos=va,g=f,c=1,n=s,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s
वरैः वर pos=n,g=m,c=3,n=p
असुलभैः असुलभ pos=a,g=m,c=3,n=p
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
pos=i
प्रत्याख्यातुम् प्रत्याख्या pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat