Original

धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम ।सा कदाचिदहं तत्र गता प्रथमयौवने ॥ ६ ॥

Segmented

धर्म-युक्तस्य धर्म-आत्मन् पितुः आसीत् तरी मम सा कदाचिद् अहम् तत्र गता प्रथम-यौवने

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मन् आत्मन् pos=n,g=m,c=8,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तरी तरी pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
कदाचिद् कदाचिद् pos=i
अहम् मद् pos=n,g=,c=1,n=s
तत्र तत्र pos=i
गता गम् pos=va,g=f,c=1,n=s,f=part
प्रथम प्रथम pos=a,comp=y
यौवने यौवन pos=n,g=n,c=7,n=s