Original

त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः ।तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् ॥ ५ ॥

Segmented

त्वम् एव नः कुले धर्मः त्वम् सत्यम् त्वम् परा गतिः तस्मान् निशम्य वाक्यम् मे कुरुष्व यद् अनन्तरम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
तस्मान् तद् pos=n,g=n,c=5,n=s
निशम्य निशामय् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s