Original

सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम् ।भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥ ४९ ॥

Segmented

सा धर्मतो अनुनीय एनाम् कथंचिद् धर्म-चारिणीम् भोजयामास विप्रान् च देव-ऋषीन् अतिथीन् तथा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
धर्मतो धर्म pos=n,g=m,c=5,n=s
अनुनीय अनुनी pos=vi
एनाम् एनद् pos=n,g=f,c=2,n=s
कथंचिद् कथंचिद् pos=i
धर्म धर्म pos=n,comp=y
चारिणीम् चारिन् pos=a,g=f,c=2,n=s
भोजयामास भोजय् pos=v,p=3,n=s,l=lit
विप्रान् विप्र pos=n,g=m,c=2,n=p
pos=i
देव देव pos=n,comp=y
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
तथा तथा pos=i