Original

पुत्रं जनय सुश्रोणि देवराजसमप्रभम् ।स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ॥ ४८ ॥

Segmented

पुत्रम् जनय सुश्रोणि देवराज-सम-प्रभम् स हि राज्य-धुरम् गुर्वीम् उद्वक्ष्यति कुलस्य नः

Analysis

Word Lemma Parse
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
जनय जनय् pos=v,p=2,n=s,l=lot
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
देवराज देवराज pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
राज्य राज्य pos=n,comp=y
धुरम् धुर् pos=n,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
उद्वक्ष्यति उद्वह् pos=v,p=3,n=s,l=lrt
कुलस्य कुल pos=n,g=n,c=6,n=s
नः मद् pos=n,g=,c=6,n=p