Original

सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह ।नष्टं च भारतं वंशं पुनरेव समुद्धर ॥ ४७ ॥

Segmented

सा च बुद्धिः ते अधीना पुत्रि ज्ञातम् मया इति ह नष्टम् च भारतम् वंशम् पुनः एव समुद्धर

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अधीना अधीन pos=a,g=f,c=1,n=s
पुत्रि पुत्री pos=n,g=f,c=8,n=s
ज्ञातम् ज्ञा pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
इति इति pos=i
pos=i
नष्टम् नश् pos=va,g=m,c=2,n=s,f=part
pos=i
भारतम् भारत pos=a,g=m,c=2,n=s
वंशम् वंश pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
समुद्धर समुद्धृ pos=v,p=2,n=s,l=lot