Original

व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम् ।भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये ॥ ४६ ॥

Segmented

व्यथिताम् माम् च सम्प्रेक्ष्य पितृ-वंशम् च पीडितम् भीष्मो बुद्धिम् अदान् मे ऽत्र धर्मस्य च विवृद्धये

Analysis

Word Lemma Parse
व्यथिताम् व्यथ् pos=va,g=f,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
पितृ पितृ pos=n,comp=y
वंशम् वंश pos=n,g=m,c=2,n=s
pos=i
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
भीष्मो भीष्म pos=n,g=m,c=1,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
अदान् दा pos=v,p=3,n=s,l=lun
मे मद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
pos=i
विवृद्धये विवृद्धि pos=n,g=f,c=4,n=s