Original

वैशंपायन उवाच ।समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः ।ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम् ।धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ॥ ४४ ॥

Segmented

वैशंपायन उवाच समागमनम् आकाङ्क्षन्न् इति सो ऽन्तर्हितो मुनिः ततो ऽभिगम्य सा देवी स्नुषाम् रहसि संगताम् धर्म्यम् अर्थ-समायुक्तम् उवाच वचनम् हितम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समागमनम् समागमन pos=n,g=n,c=2,n=s
आकाङ्क्षन्न् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्तर्हितो अन्तर्धा pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽभिगम्य अभिगम् pos=vi
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
रहसि रहस् pos=n,g=n,c=7,n=s
संगताम् संगम् pos=va,g=f,c=2,n=s,f=part
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
अर्थ अर्थ pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=n,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s