Original

कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो ।तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति ॥ ४१ ॥

Segmented

कथम् अराजकम् राष्ट्रम् शक्यम् धारयितुम् प्रभो तस्माद् गर्भम् समाधत्स्व भीष्मः तम् वर्धयिष्यति

Analysis

Word Lemma Parse
कथम् कथम् pos=i
अराजकम् अराजक pos=a,g=n,c=1,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
धारयितुम् धारय् pos=vi
प्रभो प्रभु pos=n,g=m,c=8,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
समाधत्स्व समाधा pos=v,p=2,n=s,l=lot
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
वर्धयिष्यति वर्धय् pos=v,p=3,n=s,l=lrt