Original

सत्यवत्युवाच ।यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु ।अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः ॥ ४० ॥

Segmented

सत्यवती उवाच यथा सद्यः प्रपद्येत देवी गर्भम् तथा कुरु अराजकेषु राष्ट्रेषु न अस्ति वृष्टिः न देवताः

Analysis

Word Lemma Parse
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
सद्यः सद्यस् pos=i
प्रपद्येत प्रपद् pos=v,p=3,n=s,l=vidhilin
देवी देवी pos=n,g=f,c=1,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
अराजकेषु अराजक pos=a,g=n,c=7,n=p
राष्ट्रेषु राष्ट्र pos=n,g=n,c=7,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
pos=i
देवताः देवता pos=n,g=f,c=1,n=p