Original

सत्यमेतन्महाबाहो यथा वदसि भारत ।विश्वासात्ते प्रवक्ष्यामि संतानाय कुलस्य च ।न ते शक्यमनाख्यातुमापद्धीयं तथाविधा ॥ ४ ॥

Segmented

सत्यम् एतन् महा-बाहो यथा वदसि भारत विश्वासात् ते प्रवक्ष्यामि संतानाय कुलस्य च न ते शक्यम् अनाख्यातुम् आपद् हि इयम् तथाविधा

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतन् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
विश्वासात् विश्वास pos=n,g=m,c=5,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
संतानाय संतान pos=n,g=m,c=4,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
अनाख्यातुम् अनाख्यातुम् pos=i
आपद् आपद् pos=n,g=f,c=1,n=s
हि हि pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
तथाविधा तथाविध pos=a,g=f,c=1,n=s