Original

संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः ।न हि मामव्रतोपेता उपेयात्काचिदङ्गना ॥ ३९ ॥

Segmented

संवत्सरम् यथान्यायम् ततः शुद्धे भविष्यतः न हि माम् अव्रत-उपेता उपेयात् काचिद् अङ्गना

Analysis

Word Lemma Parse
संवत्सरम् संवत्सर pos=n,g=m,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
ततः ततस् pos=i
शुद्धे शुध् pos=va,g=f,c=1,n=d,f=part
भविष्यतः भू pos=v,p=3,n=d,l=lrt
pos=i
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
अव्रत अव्रत pos=a,comp=y
उपेता उपे pos=va,g=f,c=1,n=s,f=part
उपेयात् उपे pos=v,p=3,n=s,l=vidhilin
काचिद् कश्चित् pos=n,g=f,c=1,n=s
अङ्गना अङ्गना pos=n,g=f,c=1,n=s