Original

भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् ।व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ॥ ३८ ॥

Segmented

भ्रातुः पुत्रान् प्रदास्यामि मित्रावरुणयोः समान् व्रतम् चरेताम् ते देव्यौ निर्दिष्टम् इह यन् मया

Analysis

Word Lemma Parse
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
मित्रावरुणयोः मित्रावरुण pos=n,g=m,c=6,n=d
समान् सम pos=a,g=m,c=2,n=p
व्रतम् व्रत pos=n,g=n,c=2,n=s
चरेताम् चर् pos=v,p=3,n=d,l=vidhilin
ते तद् pos=n,g=f,c=1,n=d
देव्यौ देवी pos=n,g=f,c=1,n=d
निर्दिष्टम् निर्दिश् pos=va,g=n,c=1,n=s,f=part
इह इह pos=i
यन् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s