Original

तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् ।ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् ॥ ३७ ॥

Segmented

तस्माद् अहम् त्वद्-नियोगात् धर्मम् उद्दिश्य कारणम् ईप्सितम् ते करिष्यामि दृष्टम् हि एतत् पुरातनम्

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
त्वद् त्वद् pos=n,comp=y
नियोगात् नियोग pos=n,g=m,c=5,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
कारणम् कारण pos=n,g=n,c=2,n=s
ईप्सितम् ईप्सय् pos=va,g=n,c=2,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पुरातनम् पुरातन pos=a,g=n,c=1,n=s