Original

व्यास उवाच ।वेत्थ धर्मं सत्यवति परं चापरमेव च ।यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः ॥ ३६ ॥

Segmented

व्यास उवाच वेत्थ धर्मम् सत्यवति परम् च अपरम् एव च यथा च तव धर्म-ज्ञे धर्मे प्रणिहिता मतिः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वेत्थ विद् pos=v,p=2,n=s,l=lit
धर्मम् धर्म pos=n,g=m,c=2,n=s
सत्यवति सत्यवती pos=n,g=f,c=8,n=s
परम् पर pos=n,g=m,c=2,n=s
pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
यथा यथा pos=i
pos=i
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञे ज्ञ pos=a,g=f,c=8,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
प्रणिहिता प्रणिधा pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s