Original

तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक ।अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च ॥ ३५ ॥

Segmented

तयोः उत्पादय अपत्यम् समर्थो हि असि पुत्रक अनुरूपम् कुलस्य अस्य संतत्याः प्रसवस्य च

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=f,c=6,n=d
उत्पादय उत्पादय् pos=v,p=2,n=s,l=lot
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
अनुरूपम् अनुरूप pos=a,g=n,c=2,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
संतत्याः संतति pos=n,g=f,c=6,n=s
प्रसवस्य प्रसव pos=n,g=m,c=6,n=s
pos=i