Original

यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे ।रूपयौवनसंपन्ने पुत्रकामे च धर्मतः ॥ ३४ ॥

Segmented

यवीयसः ते भ्रातुः भार्ये सुर-सुता-उपमे रूप-यौवन-सम्पन्ने पुत्र-कामे च धर्मतः

Analysis

Word Lemma Parse
यवीयसः यवीयस् pos=a,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
भार्ये भार्या pos=n,g=f,c=1,n=d
सुर सुर pos=n,comp=y
सुता सुता pos=n,comp=y
उपमे उपम pos=a,g=f,c=1,n=d
रूप रूप pos=n,comp=y
यौवन यौवन pos=n,comp=y
सम्पन्ने सम्पद् pos=va,g=f,c=1,n=d,f=part
पुत्र पुत्र pos=n,comp=y
कामे काम pos=n,g=f,c=1,n=d
pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s