Original

अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च ।आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ॥ ३३ ॥

Segmented

अनुक्रोशात् च भूतानाम् सर्वेषाम् रक्षणाय च आनृशंस्येन यद् ब्रूयाम् तत् श्रुत्वा कर्तुम् अर्हसि

Analysis

Word Lemma Parse
अनुक्रोशात् अनुक्रोश pos=n,g=m,c=5,n=s
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
रक्षणाय रक्षण pos=n,g=n,c=4,n=s
pos=i
आनृशंस्येन आनृशंस्य pos=n,g=n,c=3,n=s
यद् यद् pos=n,g=n,c=2,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat