Original

स त्वं व्यपेक्षया भ्रातुः संतानाय कुलस्य च ।भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ॥ ३२ ॥

Segmented

स त्वम् व्यपेक्षया भ्रातुः संतानाय कुलस्य च भीष्मस्य च अस्य वचनान् नियोगात् च मे अनघ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
व्यपेक्षया व्यपेक्षा pos=n,g=f,c=3,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
संतानाय संतान pos=n,g=m,c=4,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
pos=i
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वचनान् वचन pos=n,g=n,c=5,n=s
नियोगात् नियोग pos=n,g=m,c=5,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s