Original

अयं शांतनवः सत्यं पालयन्सत्यविक्रमः ।बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने ॥ ३१ ॥

Segmented

अयम् शांतनवः सत्यम् पालयन् सत्य-विक्रमः बुद्धिम् न कुरुते ऽपत्ये तथा राज्य-अनुशासने

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
शांतनवः शांतनव pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
ऽपत्ये अपत्य pos=n,g=n,c=7,n=s
तथा तथा pos=i
राज्य राज्य pos=n,comp=y
अनुशासने अनुशासन pos=n,g=n,c=7,n=s