Original

वैशंपायन उवाच ।ततः सत्यवती भीष्मं वाचा संसज्जमानया ।विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ॥ ३ ॥

Segmented

वैशंपायन उवाच ततः सत्यवती भीष्मम् वाचा संसज्जमानया विहस् इव स व्रीडम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
संसज्जमानया संसञ्ज् pos=va,g=f,c=3,n=s,f=part
विहस् विहस् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
pos=i
व्रीडम् व्रीडा pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan