Original

विधातृविहितः स त्वं यथा मे प्रथमः सुतः ।विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ॥ २९ ॥

Segmented

विधातृ-विहितः स त्वम् यथा मे प्रथमः सुतः विचित्रवीर्यो ब्रह्म-ऋषे तथा मे ऽवरजः सुतः

Analysis

Word Lemma Parse
विधातृ विधातृ pos=n,comp=y
विहितः विधा pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यथा यथा pos=i
मे मद् pos=n,g=,c=6,n=s
प्रथमः प्रथम pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
विचित्रवीर्यो विचित्रवीर्य pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
तथा तथा pos=i
मे मद् pos=n,g=,c=6,n=s
ऽवरजः अवरज pos=n,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s