Original

तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये ।स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् ॥ २६ ॥

Segmented

तस्मै पूजाम् ततो ऽकार्षीत् पुरोधाः परम-ऋषये स च ताम् प्रतिजग्राह विधिवन् मन्त्र-पूर्वकम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
ततो ततस् pos=i
ऽकार्षीत् कृ pos=v,p=3,n=s,l=lun
पुरोधाः पुरोधस् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
ऋषये ऋषि pos=n,g=m,c=4,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
विधिवन् विधिवत् pos=i
मन्त्र मन्त्र pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s