Original

भवत्या यदभिप्रेतं तदहं कर्तुमागतः ।शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ॥ २५ ॥

Segmented

भवत्या यद् अभिप्रेतम् तद् अहम् कर्तुम् आगतः शाधि माम् धर्म-तत्त्व-ज्ञे करवाणि प्रियम् तव

Analysis

Word Lemma Parse
भवत्या भवत् pos=a,g=f,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
अभिप्रेतम् अभिप्रे pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
कर्तुम् कृ pos=vi
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
शाधि शास् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
धर्म धर्म pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञे ज्ञ pos=a,g=f,c=8,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
प्रियम् प्रिय pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s