Original

तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च ।मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ॥ २४ ॥

Segmented

ताम् अद्भिः परिषिच्य आर्ताम् महा-ऋषिः अभिवाद्य च मातरम् पूर्वजः पुत्रो व्यासो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अद्भिः अप् pos=n,g=n,c=3,n=p
परिषिच्य परिषिच् pos=vi
आर्ताम् आर्त pos=a,g=f,c=2,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
pos=i
मातरम् मातृ pos=n,g=f,c=2,n=s
पूर्वजः पूर्वज pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan