Original

तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् ।परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च ।मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ॥ २३ ॥

Segmented

तस्मै पूजाम् तदा दत्त्वा सुताय विधि-पूर्वकम् परिष्वज्य च बाहुभ्याम् प्रस्नवैः अभिषिच्य च मुमोच बाष्पम् दाशेयी पुत्रम् दृष्ट्वा चिरस्य तम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
तदा तदा pos=i
दत्त्वा दा pos=vi
सुताय सुत pos=n,g=m,c=4,n=s
विधि विधि pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
pos=i
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
प्रस्नवैः प्रस्नव pos=n,g=m,c=3,n=p
अभिषिच्य अभिषिच् pos=vi
pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
दाशेयी दाशेयी pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
चिरस्य चिर pos=a,g=n,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s