Original

स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् ।प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ॥ २२ ॥

Segmented

स वेदान् विब्रुवन् धीमान् मातुः विज्ञाय चिन्तितम् प्रादुर्बभूव अविदितः क्षणेन कुरु-नन्दन

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
विब्रुवन् विब्रू pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
विज्ञाय विज्ञा pos=vi
चिन्तितम् चिन्तित pos=n,g=n,c=2,n=s
प्रादुर्बभूव प्रादुर्भू pos=v,p=3,n=s,l=lit
अविदितः अविदित pos=a,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s