Original

तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः ।उक्तं भवत्या यच्छ्रेयः परमं रोचते मम ॥ २० ॥

Segmented

तद् इदम् धर्म-युक्तम् च हितम् च एव कुलस्य नः उक्तम् भवत्या यत् श्रेयः परमम् रोचते मम

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
pos=i
हितम् हित pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
कुलस्य कुल pos=n,g=n,c=6,n=s
नः मद् pos=n,g=,c=6,n=p
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
भवत्या भवत् pos=a,g=f,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s