Original

ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् ।विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ॥ २ ॥

Segmented

ब्राह्मणो गुणवान् कश्चिद् धनेन उपनिमन्त्र्यताम् विचित्रवीर्य-क्षेत्रेषु यः समुत्पादयेत् प्रजाः

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
धनेन धन pos=n,g=n,c=3,n=s
उपनिमन्त्र्यताम् उपनिमन्त्रय् pos=v,p=3,n=s,l=lot
विचित्रवीर्य विचित्रवीर्य pos=n,comp=y
क्षेत्रेषु क्षेत्र pos=n,g=n,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
समुत्पादयेत् समुत्पादय् pos=v,p=3,n=s,l=vidhilin
प्रजाः प्रजा pos=n,g=f,c=2,n=p