Original

महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् ।धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ॥ १८ ॥

Segmented

महा-ऋषेः कीर्तने तस्य भीष्मः प्राञ्जलिः अब्रवीत् धर्मम् अर्थम् च कामम् च त्रीन् एतान् यो ऽनुपश्यति

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
कीर्तने कीर्तन pos=n,g=n,c=1,n=d
तस्य तद् pos=n,g=m,c=6,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धर्मम् धर्म pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
कामम् काम pos=n,g=m,c=2,n=s
pos=i
त्रीन् त्रि pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat