Original

तव ह्यनुमते भीष्म नियतं स महातपाः ।विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ॥ १७ ॥

Segmented

तव हि अनुमते भीष्म नियतम् स महा-तपाः विचित्रवीर्य-क्षेत्रेषु पुत्रान् उत्पादयिष्यति

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
अनुमते अनुमत pos=n,g=n,c=7,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
नियतम् नियम् pos=va,g=n,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
विचित्रवीर्य विचित्रवीर्य pos=n,comp=y
क्षेत्रेषु क्षेत्र pos=n,g=n,c=7,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
उत्पादयिष्यति उत्पादय् pos=v,p=3,n=s,l=lrt