Original

स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति ।तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ॥ १६ ॥

Segmented

स हि माम् उक्तवान् तत्र स्मरेः कृत्येषु माम् इति तम् स्मरिष्ये महा-बाहो यदि भीष्म त्वम् इच्छसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
स्मरेः स्मृ pos=v,p=2,n=s,l=vidhilin
कृत्येषु कृत्य pos=n,g=n,c=7,n=p
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
स्मरिष्ये स्मृ pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यदि यदि pos=i
भीष्म भीष्म pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat