Original

सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः ।स नियुक्तो मया व्यक्तं त्वया च अमितद्युते ।भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ॥ १५ ॥

Segmented

सत्य-वादी शम-परः तपस्वी दग्ध-किल्बिषः स नियुक्तो मया व्यक्तम् त्वया च अमित-द्युति भ्रातुः क्षेत्रेषु कल्याणम् अपत्यम् जनयिष्यति

Analysis

Word Lemma Parse
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
शम शम pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
दग्ध दह् pos=va,comp=y,f=part
किल्बिषः किल्बिष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नियुक्तो नियुज् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अमित अमित pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
क्षेत्रेषु क्षेत्र pos=n,g=n,c=7,n=p
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
अपत्यम् अपत्य pos=n,g=n,c=2,n=s
जनयिष्यति जनय् pos=v,p=3,n=s,l=lrt