Original

यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः ।लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ॥ १४ ॥

Segmented

यो व्यस्य वेदान् चतुरः तपसा भगवान् ऋषिः लोके व्यास-त्वम् आपेदे कार्ष्ण्यात् कृष्ण-त्वम् एव च

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
व्यस्य व्यस् pos=vi
वेदान् वेद pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
व्यास व्यास pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आपेदे आपद् pos=v,p=3,n=s,l=lit
कार्ष्ण्यात् कार्ष्ण्य pos=n,g=n,c=5,n=s
कृष्ण कृष्ण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i