Original

पाराशर्यो महायोगी स बभूव महानृषिः ।कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः ॥ १३ ॥

Segmented

पाराशर्यो महा-योगी स बभूव महान् ऋषिः कन्या-पुत्रः मम पुरा द्वैपायन इति स्मृतः

Analysis

Word Lemma Parse
पाराशर्यो पाराशर्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
कन्या कन्या pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पुरा पुरा pos=i
द्वैपायन द्वैपायन pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part