Original

ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् ।द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥ १२ ॥

Segmented

ततो माम् आह स मुनिः गर्भम् उत्सृज्य मामकम् द्वीपे ऽस्या एव सरितः कन्या एव त्वम् भविष्यसि

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
मामकम् मामक pos=a,g=m,c=2,n=s
द्वीपे द्वीप pos=n,g=n,c=7,n=s
ऽस्या इदम् pos=n,g=f,c=6,n=s
एव एव pos=i
सरितः सरित् pos=n,g=f,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt