Original

मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः ।तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥ ११ ॥

Segmented

मत्स्य-गन्धः महान् आसीत् पुरा मम जुगुप्सितः तम् अपास्य शुभम् गन्धम् इमम् प्रादात् स मे मुनिः

Analysis

Word Lemma Parse
मत्स्य मत्स्य pos=n,comp=y
गन्धः गन्ध pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
मम मद् pos=n,g=,c=6,n=s
जुगुप्सितः जुगुप्स् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
अपास्य अपास् pos=vi
शुभम् शुभ pos=a,g=m,c=2,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s