Original

अभिभूय स मां बालां तेजसा वशमानयत् ।तमसा लोकमावृत्य नौगतामेव भारत ॥ १० ॥

Segmented

अभिभूय स माम् बालाम् तेजसा वशम् आनयत् तमसा लोकम् आवृत्य नौगताम् एव

Analysis

Word Lemma Parse
अभिभूय अभिभू pos=vi
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
बालाम् बाल pos=a,g=f,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
वशम् वश pos=n,g=m,c=2,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan
तमसा तमस् pos=n,g=n,c=3,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
आवृत्य आवृ pos=vi
नौगताम् एव pos=i
एव भारत pos=n,g=m,c=8,n=s