Original

भीष्म उवाच ।पुनर्भरतवंशस्य हेतुं संतानवृद्धये ।वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ॥ १ ॥

Segmented

भीष्म उवाच पुनः भरत-वंशस्य हेतुम् संतान-वृद्धये वक्ष्यामि नियतम् मातः तत् मे निगदतः शृणु

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
भरत भरत pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
हेतुम् हेतु pos=n,g=m,c=2,n=s
संतान संतान pos=n,comp=y
वृद्धये वृद्धि pos=n,g=f,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
नियतम् नियम् pos=va,g=m,c=2,n=s,f=part
मातः मातृ pos=n,g=f,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot