Original

अयं च मे महाभाग कुक्षावेव बृहस्पते ।औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत ॥ ९ ॥

Segmented

अयम् च मे महाभाग कुक्षौ एव बृहस्पते औतथ्यो वेदम् अत्र एव षडङ्गम् प्रत्यधीयत

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
कुक्षौ कुक्षि pos=n,g=m,c=7,n=s
एव एव pos=i
बृहस्पते बृहस्पति pos=n,g=m,c=8,n=s
औतथ्यो औतथ्य pos=n,g=m,c=1,n=s
वेदम् वेद pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
एव एव pos=i
षडङ्गम् षडङ्ग pos=n,g=n,c=2,n=s
प्रत्यधीयत प्रतिधा pos=v,p=3,n=s,l=lan