Original

उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् ।बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत ॥ ७ ॥

Segmented

उतथ्यस्य यवीयान् तु पुरोधाः त्रिदिवौकसाम् बृहस्पतिः बृहत्-तेजाः ममताम् सो ऽन्वपद्यत

Analysis

Word Lemma Parse
उतथ्यस्य उतथ्य pos=n,g=m,c=6,n=s
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
तु तु pos=i
पुरोधाः पुरोधस् pos=n,g=m,c=1,n=s
त्रिदिवौकसाम् त्रिदिवौकस् pos=n,g=m,c=6,n=p
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ममताम् ममता pos=n,g=f,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan