Original

अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा ।ममता नाम तस्यासीद्भार्या परमसंमता ॥ ६ ॥

Segmented

अथ उतथ्यः इति ख्यात आसीद् धीमान् ऋषिः पुरा ममता नाम तस्य आसीत् भार्या परम-संमता

Analysis

Word Lemma Parse
अथ अथ pos=i
उतथ्यः उतथ्य pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यात ख्या pos=va,g=m,c=1,n=s,f=part
आसीद् अस् pos=v,p=3,n=s,l=lan
धीमान् धीमत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
ममता ममता pos=n,g=f,c=1,n=s
नाम नाम pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
भार्या भार्या pos=n,g=f,c=1,n=s
परम परम pos=a,comp=y
संमता सम्मन् pos=va,g=f,c=1,n=s,f=part