Original

पाणिग्राहस्य तनय इति वेदेषु निश्चितम् ।धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः ।लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ॥ ५ ॥

Segmented

पाणिग्राहस्य तनय इति वेदेषु निश्चितम् धर्मम् मनसि संस्थाप्य ब्राह्मणान् ताः समभ्ययुः लोके अपि आचरितः दृष्टः क्षत्रियाणाम् पुनर्भवः

Analysis

Word Lemma Parse
पाणिग्राहस्य पाणिग्राह pos=n,g=m,c=6,n=s
तनय तनय pos=n,g=m,c=1,n=s
इति इति pos=i
वेदेषु वेद pos=n,g=m,c=7,n=p
निश्चितम् निश्चि pos=va,g=n,c=1,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
संस्थाप्य संस्थापय् pos=vi
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
ताः तद् pos=n,g=f,c=1,n=p
समभ्ययुः समभिया pos=v,p=3,n=p,l=lun
लोके लोक pos=n,g=m,c=7,n=s
अपि अपि pos=i
आचरितः आचर् pos=va,g=m,c=1,n=s,f=part
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
पुनर्भवः पुनर्भव pos=n,g=m,c=1,n=s