Original

ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः ।उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः ॥ ४ ॥

Segmented

ततः सम्भूय सर्वाभिः क्षत्रियाभिः समन्ततः उत्पादितानि अपत्यानि ब्राह्मणैः नियमित-आत्मभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सम्भूय सम्भू pos=vi
सर्वाभिः सर्व pos=n,g=f,c=3,n=p
क्षत्रियाभिः क्षत्रिया pos=n,g=f,c=3,n=p
समन्ततः समन्ततः pos=i
उत्पादितानि उत्पादय् pos=va,g=n,c=1,n=p,f=part
अपत्यानि अपत्य pos=n,g=n,c=1,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
नियमित नियम् pos=va,comp=y,f=part
आत्मभिः आत्मन् pos=n,g=m,c=3,n=p