Original

जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः ।एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ॥ ३३ ॥

Segmented

जाताः परम-धर्म-ज्ञाः वीर्यवन्तो महा-बलाः एतत् श्रुत्वा त्वम् अपि अत्र मातः कुरु यथेप्सितम्

Analysis

Word Lemma Parse
जाताः जन् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
वीर्यवन्तो वीर्यवत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अत्र अत्र pos=i
मातः मातृ pos=n,g=f,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
यथेप्सितम् यथेप्सित pos=a,g=n,c=2,n=s