Original

तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत ।एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ॥ ३२ ॥

Segmented

तत्र अङ्ग नाम राजर्षिः सुदेष्णायाम् अजायत एवम् अन्ये महा-इष्वासाः ब्राह्मणैः क्षत्रिया भुवि

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अङ्ग अङ्ग pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
सुदेष्णायाम् सुदेष्णा pos=n,g=f,c=7,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
एवम् एवम् pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s